No edit permissions for Čeština

SLOKA 12

ity ardyamānā saubhena
kṛṣṇasya nagarī bhṛśam
nābhyapadyata śaṁ rājaṁs
tri-pureṇa yathā mahī

iti  —  takto; ardyamānā  —  sužované; saubhena  —  ledadlem Saubhou; kṛṣṇasya  —  Pána Kṛṣṇy; nagarī  —  mĕsto; bhṛśam  —  strašlivĕ; na abhyapadyata  —  nemohlo dosáhnout; śam  —  klidu; rājan  —  ó králi; tri-pureṇa  —  třemi vzdušnými mĕsty démonů; yathā  —  jako; mahī  —  Zemĕ.

Mĕsto Pána Kṛṣṇy, takto strašlivĕ sužované letadlem Saubha, nemĕlo klid, ó králi, tak jako Zemĕ, když ji napadla tři vzdušná mĕsta démonů.

« Previous Next »