No edit permissions for Čeština

SLOKA 23

yatra yatropalakṣyeta
sa-saubhaḥ saha-sainikaḥ
śālvas tatas tato ’muñcañ
charān sātvata-yūthapāḥ

yatra yatra  —  kdekoliv; upalakṣyeta  —  se objevil; sa-saubhaḥ  —  se Saubhou; saha-sainikaḥ  —  se svými vojáky; śālvaḥ  —  Śālva; tataḥ tataḥ  —  v každém z tĕch míst; amuñcan  —  vypouštĕli; śarān  —  šípy; sātvata  —  Yaduovců; yūtha-pāḥ  —  velitelé vojska.

Kdekoliv se Śālva se svým letadlem Saubha a svým vojskem objevil, tam yaduovští velitelé stříleli šípy.

« Previous Next »