No edit permissions for Čeština

SLOKA 5

evaṁ yadūnāṁ śālvānāṁ
nighnatām itaretaram
yuddhaṁ tri-nava-rātraṁ tad
abhūt tumulam ulbaṇam

evam  —  takto; yadūnām  —  Yaduovců; śālvānām  —  a následovníků Śālvy; nighnatām  —  zasahující; itara-itaram  —  jeden druhého; yuddham  —  boj; tri  —  třikrát; nava  —  devĕt; rātram  —  nocí; tat  —  to; abhūt  —  byl; tumulam  —  zuřivý; ulbaṇam  —  dĕsivý.

Zatímco se Yaduovci a Śālvovi následovníci takto vzájemnĕ napadali, zuřivá, dĕsivá bitva pokračovala dvacet sedm dní a nocí.

« Previous Next »