No edit permissions for Čeština

SLOKA 25-26

rāmasya bhārgavendrasya
niḥkṣatrī-karaṇaṁ bhuvaḥ
ailasya soma-vaṁśasya
yayāter nahuṣasya ca

dauṣmanter bharatasyāpi
śāntanos tat-sutasya ca
yayāter jyeṣṭha-putrasya
yador vaṁśo ’nukīrtitaḥ

rāmasya  —  Pánem Paraśurāmou; bhārgava-indrasya  —  nejvĕtším z potomků Bhṛgua Muniho; niḥkṣatrī-karaṇam  —  vyhlazení všech kṣatriyů; bhuvaḥ  —  zemĕ; ailasya  —  Mahārāje Aily; soma-vaṁśasya  —  dynastie boha mĕsíce; yayāteḥ  —  Yayātiho; nahuṣasya  —  Nahuṣi; ca  —  a; dauṣmanteḥ  —  syna Duṣmanty; bharatasya  —  Bharaty; api  —  také; śāntanoḥ  —  krále Śāntanua; tat  —  jeho; sutasya  —  syna, Bhīṣmy; ca  —  a; yayāteḥ  —  Yayātiho; jyeṣṭha-putrasya  —  nejstaršího syna; yadoḥ  —  Yadua; vaṁśaḥ  —  dynastie; anu-kīrtitaḥ  —  je oslavována.

Śrīmad-Bhāgavatam vypráví o tom, jak Pán Paraśurāma, nejvĕtší potomek Bhṛgua, vyhladil všechny kṣatriyi na zemi. Dále líčí životy slavných králů z dynastie mĕsíce, jako byli Aila, Yayāti, Nahuṣa, Duṣmantův syn Bharata, Śāntanu a Śāntanuův syn Bhīṣma. Popisuje také velkou dynastii založenou nejstarším synem Yayātiho, králem Yaduem.

« Previous Next »