No edit permissions for Čeština

SLOKA 1

sūta uvāca
atharva-vit sumantuś ca
śiṣyam adhyāpayat svakām
saṁhitāṁ so ’pi pathyāya
vedadarśāya coktavān

sūtaḥ uvāca  —  Sūta Gosvāmī řekl; atharva-vit  —  zkušený znalec Atharva Vedy; sumantuḥ  —  Sumantu; ca  —  a; śiṣyam  —  svého žáka; adhyāpayat  —  poučil; svakām  —  vlastní; saṁhitām  —  sbírku; saḥ  —  on, žák Sumantua; api  —  také; pathyāya  —  Pathyovi; vedadarśāya  —  Vedadarśovi; ca  —  a; uktavān  —  přednesl.

Sūta Gosvāmī řekl: Sumantu Ṛṣi, autorita na Atharva Vedu, svou saṁhitu naučil svého žáka Kabandhu, který ji zase přednesl Pathyovi a Vedadarśovi.

Viṣṇu Purāṇa potvrzuje:

atharva-vedaṁ sa muniḥ
sumantur amita-dyutiḥ
śiṣyam adhyāpayām āsa
kabandhaṁ so 'pi ca dvidhā
kṛtvā tu vedadarśāya
tathā pathyāya dattavān

„Mudrc Sumantu, jehož jas byl nezmĕrný, naučil Atharva Vedu svého žáka Kabandhu. Kabandha ji dále rozdĕlil na dvĕ části, které předal Vedadarśovi a Pathyovi.“

« Previous Next »