No edit permissions for Čeština

SLOKA 10

teṣu varṣādrayo nadyaś ca saptaivābhijñātāḥ svarasaḥ śataśṛṅgo vāmadevaḥ kundo mukundaḥ puṣpa-varṣaḥ sahasra-śrutir iti; anumatiḥ sinīvālī sarasvatī kuhū rajanī nandā rāketi.

teṣu—na těchto územích; varṣa-adrayaḥ—hory; nadyaḥ ca—jakož i řeky; sapta eva—sedm; abhijñātāḥ—známo; svarasaḥ—Svarasa; śata-śṛṅgaḥ—Śataśṛṅga; vāma-devaḥ—Vāmadeva; kundaḥ—Kunda; mukundaḥ—Mukunda; puṣpa-varṣaḥ—Puṣpa-varṣa; sahasra-śrutiḥ—Sahasraśruti; iti—takto; anumatiḥ—Anumati; sinīvālī—Sinīvālī; sarasvatī—Sarasvatī; kuhū—Kuhū; rajanī—Rajanī; nandā—Nandā; rākā—Rākā; iti—takto.

Na těchto územích se nachází sedm hor — Svarasa, Śataśṛṅga, Vāmadeva, Kunda, Mukunda, Puṣpa-varṣa a Sahasraśruti. Protéká jimi také sedm řek — Anumati, Sinīvālī, Sarasvatī, Kuhū, Rajanī, Nandā a Rākā. Existují tam dodnes.

« Previous Next »