No edit permissions for Español

Text 10

teṣu varṣādrayo nadyaś ca saptaivābhijñātāḥ svarasaḥ śataśṛṅgo vāmadevaḥ kundo mukundaḥ puṣpa-varṣaḥ sahasra-śrutir iti; anumatiḥ sinīvālī sarasvatī kuhū rajanī nandā rāketi.


teṣu—en esas regiones; varṣa-adrayaḥ—montañas; nadyaḥ ca—así como ríos; sapta eva—en número de siete; abhijñātāḥ—entendidos; svarasaḥ—Svarasa; śata-śṛṅgaḥ—Śataśṛṅga; vāma-devaḥ—Vāmadeva; kundaḥ—Kunda; mukundaḥ—Mukunda;puṣpa-varṣaḥ—Puṣpa-varṣa; sahasra-śrutiḥ—Sahasra-śruti; iti—así; anumatiḥ—Anumati; sinīvālī—Sinīvālī; sarasvatī—Sarasvatī; kuhū—Kuhū; rajanī—Rajanī; nandā—Nandā; rākā—Rākā; iti—así.


En esas siete regiones se alzan siete montañas: Svarasa, Śataśṛṅga, Vāmadeva, Kunda, Mukunda, Puṣpa-varṣa y Sahasra śruti. Hay también siete ríos, que todavía existen: Anumati, Sinīvālī, Sarasvatī, Kuhū, Rajanī, Nandā y Rākā.

« Previous Next »