No edit permissions for Čeština

SLOKA 12

prāṇasyorjasvatī bhāryā
saha āyuḥ purojavaḥ
dhruvasya bhāryā dharaṇir
asūta vividhāḥ puraḥ

prāṇasya—Prāṇy; ūrjasvatī—Ūrjasvatī; bhāryā—manželka; sahaḥ — Saha; āyuḥ—Āyus; purojavaḥ—Purojava; dhruvasya—Dhruvy; bhāryā—manželka; dharaṇiḥ—Dharaṇi; asūta—porodila; vividhāḥ—různá; puraḥ—města.

Ūrjasvatī, manželce Prāṇy, se narodili tři synové: Saha, Āyus a Purojava. Manželka Dhruvy se jmenovala Dharaṇi, a z jejího lůna se zrodila různá města.

« Previous Next »