No edit permissions for Čeština

SLOKA 13

arkasya vāsanā bhāryā
putrās tarṣādayaḥ smṛtāḥ
agner bhāryā vasor dhārā
putrā draviṇakādayaḥ

arkasya—Arky; vāsanā—Vāsanā; bhāryā—manželka; putrāḥ—synové; tarṣa-ādayaḥ—jménem Tarṣa a tak dále; smṛtāḥ—oslavovaní; agneḥ—Agniho; bhāryā—manželka; vasoḥ—Vasu; dhārā—Dhārā; putrāḥ — synové; draviṇaka-ādayaḥ—známí jako Draviṇaka a tak dále.

Z lůna Vāsany, jež byla manželkou Arky, přišlo na svět mnoho synů v čele s Tarṣou. Dhārā, manželka Vasua jménem Agni, porodila mnohé syny počínaje Draviṇakou.

« Previous Next »