No edit permissions for Čeština

SLOKA 28

ṛtadhāmā ca tatrendro
devāś ca haritādayaḥ
ṛṣayaś ca tapomūrtis
tapasvy āgnīdhrakādayaḥ

ṛtadhāmā—Ṛtadhāmā; ca—také; tatra—v tomto období; indraḥ—nebeský král; devāḥ—polobozi; ca—a; harita-ādayaḥ—vedeni Harity; ṛṣayaḥ ca—a sedm mudrců; tapomūrtiḥ—Tapomūrti; tapasvī—Tapasvī; āgnīdhraka—Āgnīdhraka; ādayaḥ—a další.

V této manvantaře se Indra bude nazývat Ṛtadhāmā a polobohy povedou Haritové. K mudrcům budou patřit Tapomūrti, Tapasvī a Āgnīdhraka.

« Previous Next »