No edit permissions for Čeština

SLOKA 3

tasya sudyur abhūt putras
tasmād bahugavas tataḥ
saṁyātis tasyāhaṁyātī
raudrāśvas tat-sutaḥ smṛtaḥ

tasya—jeho (Cārupady); sudyuḥ—jménem Sudyu; abhūt—přišel na svět; putraḥ—syn; tasmāt—jemu (Sudyuovi); bahugavaḥ—syn jménem Bahugava; tataḥ—jemu; saṁyātiḥ—syn, který se jmenoval Saṁyāti; tasya—a jemu; ahaṁyātiḥ—syn jménem Ahaṁyāti; raudrāśvaḥ—Raudrāśva; tat-sutaḥ—jeho syn; smṛtaḥ—známý.

Synem Cārupady byl Sudyu, a ten měl syna Bahugavu. Syn Bahugavy se jmenoval Saṁyāti, jehož synem byl Ahaṁyāti. Jemu se narodil Raudrāśva.

« Previous Next »