No edit permissions for Čeština

SLOKA 1

śrī-śuka uvāca
vitathasya sutān manyor
bṛhatkṣatro jayas tataḥ
mahāvīryo naro gargaḥ
saṅkṛtis tu narātmajaḥ

śrī-śukaḥ uvāca—Śrī Śukadeva Gosvāmī pravil; vitathasya—Vitathy (Bharadvāje), který se dostal do rodiny Mahārāje Bharaty za zvláštních okolností, daných zklamáním; sutāt—syna; manyoḥ—jménem Manyu; bṛhatkṣatraḥ—Bṛhatkṣatra; jayaḥ—Jaya; tataḥ—jeho; mahāvīryaḥ—Mahāvīrya; naraḥ—Nara; gargaḥ—Garga; saṅkṛtiḥ—Saṅkṛti; tu—jistě; nara- ātmajaḥ—Narův syn.

Śukadeva Gosvāmī řekl: Jelikož Bharadvāje přinesli polobozi Marutové, říkalo se mu Vitatha. Jeho synem byl Manyu, jemuž se narodilo pět synů: Bṛhatkṣatra, Jaya, Mahāvīrya, Nara a Garga. Nara měl syna Saṅkṛtiho.

« Previous Next »