No edit permissions for Čeština

SLOKA 15

ārabdhas tasya gāndhāras
tasya dharmas tato dhṛtaḥ
dhṛtasya durmadas tasmāt
pracetāḥ prācetasaḥ śatam

ārabdhaḥ—Ārabdha (byl synem Setua); tasya—jeho (Ārabdhy); gāndhāraḥ—syn jménem Gāndhāra; tasya—jeho (Gāndhāry); dharmaḥ — syn přezdívaný Dharma; tataḥ—jeho (Dharmy); dhṛtaḥ—syn jménem Dhṛta; dhṛtasya—Dhṛty; durmadaḥ—syn jménem Durmada; tasmāt — jeho (Durmady); pracetāḥ—syn jménem Pracetā; prācetasaḥ—Pracety; śatam—sto synů.

Synem Setua byl Ārabdha, synem Ārabdhy Gāndhāra a synem Gāndhāry Dharma. Dharmův syn byl Dhṛta, Dhṛtův syn Durmada a Durmadův syn byl Pracetā, který měl celkem sto synů.

« Previous Next »