SLOKA 71
brahmaṁs tad gaccha bhadraṁ te
nābhāga-tanayaṁ nṛpam
kṣamāpaya mahā-bhāgaṁ
tataḥ śāntir bhaviṣyati
brahman—ó brāhmaṇo; tat—z toho důvodu; gaccha—jdi; bhadram — štěstí; te—tobě; nābhāga-tanayam—k synovi Mahārāje Nābhāgy; nṛpam—králi (Ambarīṣovi); kṣamāpaya—pokus se ho usmířit; mahā-bhāgam — velkou osobnost, čistého oddaného; tataḥ—potom; śāntiḥ—klid; bhaviṣyati—zavládne.
“Ó nejlepší z brāhmaṇů, měl by ses proto okamžitě vydat za králem Ambarīṣem, synem Mahārāje Nābhāgy. Přeji ti veškeré štěstí. Pokud uspokojíš Mahārāje Ambarīṣe, dojdeš klidu.”
Madhva Muni v této souvislosti cituje z Garuḍa Purāṇy:
brahmādi-bhakti-koṭy-aṁśād
aṁśo naivāmbarīṣake
naivanyasya cakrasyāpi
tathāpi harir īśvaraḥ
tātkālikopaceyatvāt
teṣāṁ yaśasa ādirāṭ
brahmādayaś ca tat-kīrtiṁ
vyañjayām āsur uttamām
mohanāya ca daityānāṁ
brahmāde nindanāya ca
anyārthaṁ ca svayaṁ viṣṇur
brahmādyāś ca nirāśiṣaḥ
mānuṣeṣūttamātvāc ca
teṣāṁ bhaktyādibhir guṇaiḥ
brahmāder viṣṇv-adhīnatva-
jñāpanāya ca kevalam
durvāsāś ca svayaṁ rudras
tathāpy anyāyām uktavān
tasyāpy anugrahārthāya
darpa-nāśārtham eva ca
Poučením, které bychom si z tohoto vyprávění o Mahārājovi Ambarīṣovi a Durvāsovi Munim měli vzít, je, že všichni polobozi, včetně Pána Brahmy a Pána Śivy, podléhají Pánu Viṣṇuovi. Když tedy někdo napadne vaiṣṇavu, pak ho Viṣṇu, Nejvyšší Pán, potrestá, a nikdo — ani Pán Brahmā nebo Pán Śiva — ho nedokáže ochránit.
Takto končí Bhaktivedantovy výklady ke čtvrté kapitole devátého zpěvu Śrīmad-Bhāgavatamu, nazvané “Durvāsā Muni napadá Mahārāje Ambarīṣe”.