No edit permissions for Português

VERSO 71

brahmaṁs tad gaccha bhadraṁ te
nābhāga-tanayaṁ nṛpam
kṣamāpaya mahā-bhāgaṁ
tataḥ śāntir bhaviṣyati

brahman — ó brāhmaṇa; tat — portanto; gaccha — vai; bhadram — toda a boa fortuna; te — a ti; nābhāga-tanayam — ao filho de Mahārāja Nābhāga; nṛpam — o rei (Ambarīṣa); kṣamāpaya — simplesmente tenta apaziguá-lo; mahā-bhāgam — uma grande personalidade, um devoto puro; tataḥ — depois; śāntiḥ — paz; bhaviṣyati — haverá.

Portanto, ó melhor dos brāhmaṇas, deves imediatamente ir ter com o rei Ambarīṣa, o filho de Mahārāja Nābhāga. Desejo-te toda a boa fortuna. Se conseguires satisfazer Mahārāja Ambarīṣa, haverá paz em teu caminho.

SIGNIFICADO—Com relação a isso, Madhva Muni cita o Garuḍa Purāṇa:

brahmādi-bhakti-koṭy-aṁśād
aṁśo naivāmbarīṣake
naivanyasya cakrasyāpi
tathāpi harir īśvaraḥ

tātkālikopaceyatvāt
teṣāṁ yaśasa ādirāṭ
brahmādayaś ca tat-kīrtiṁ
vyañjayām āsur uttamām

mohanāya ca daityānāṁ
brahmāde nindanāya ca
anyārthaṁ ca svayaṁ viṣṇur
brahmādyāś ca nirāśiṣaḥ

mānuṣeṣūttamātvāc ca
teṣāṁ bhaktyādibhir guṇaiḥ
brahmāder viṣṇv-adhīnatva-
jñāpanāya ca kevalam

durvāsāś ca svayaṁ rudras
tathāpy anyāyām uktavān
tasyāpy anugrahārthāya
darpa-nāśārtham eva ca

A lição a ser tirada desta narração referente a Mahārāja Ambarī­ṣa e Durvāsā Muni é que todos os semideuses, incluindo o senhor Brahmā e o senhor Śiva, estão sob o controle do Senhor Viṣṇu. Portanto, quando um vaiṣṇava é ofendido, o ofensor é punido por Viṣṇu, o Senhor Supremo. Ninguém pode proteger tal pessoa, nem mesmo o senhor Brahmā ou o senhor Śiva.

Neste ponto, encerram-se os Significados Bhaktivedanta do nono canto, quarto capítulo, do Śrīmad-Bhāgavatam, intitulado Dur­vāsā Muni Ofende Ambarīṣa Mahārāja.

« Previous