No edit permissions for Čeština

SLOKA 25

bahulāśvo nikumbhasya
kṛśāśvo ’thāsya senajit
yuvanāśvo ’bhavat tasya
so ’napatyo vanaṁ gataḥ

bahulāśvaḥ—jménem Bahulāśva; nikumbhasya—Nikumbhy; kṛśāśvaḥ—jménem Kṛśāśva; atha—poté; asya—Kṛśāśvy; senajit—Senajit; yuvanāśvaḥ—jménem Yuvanāśva; abhavat—narodil se; tasya—Senajita; saḥ—on; anapatyaḥ—bez synů; vanam gataḥ—odešel do lesa jako vānaprastha.

Synem Nikumbhy byl Bahulāśva, jeho syn se jmenoval Kṛśāśva, ten měl syna Senajita a Senajit Yuvanāśvu. Yuvanāśva byl bez synů, a proto zanechal rodinného života a odešel do lesa.

« Previous Next »