No edit permissions for English

Text 149

āpane prabhura ‘śeṣa’ karilā bhojana
tabe govindere prabhu pāṭhāilā punaḥ

āpane — personally; prabhura — of Śrī Caitanya Mahāprabhu; śeṣa — remnants of food; karilā bhojana — ate; tabe — at that time; govindere — Govinda; prabhu — Śrī Caitanya Mahāprabhu; pāṭhāilā — sent; punaḥ — again.

He also personally ate the remnants of food left by Śrī Caitanya Mahāprabhu. Then the Lord again sent Govinda.

« Previous Next »