No edit permissions for English

Text 212

prabhura avaśiṣṭa pātra govinda tāṅre dilā
ānandita hañā raghunātha prasāda pāilā

prabhura — of Śrī Caitanya Mahāprabhu; avaśiṣṭa pātra — a plate of remnants of food; govinda — the personal servant of the Lord; tāṅre — to him; dilā — offered; ānandita hañā — becoming very happy; raghunātha — Raghunātha dāsa; prasāda pāilā — accepted the prasādam.

Govinda offered him a plate with the remnants of food left by Śrī Caitanya Mahāprabhu, and Raghunātha dāsa accepted the prasādam with great happiness.

« Previous Next »