No edit permissions for English

Text 93

nityānanda prabhu mahāprabhu bhulāiyā
gaṅgā-tīre lañā āilā ‘yamunā’ baliyā

nityānanda prabhu — Lord Nityānanda Prabhu; mahāprabhu — Śrī Caitanya Mahāprabhu; bhulāiyā — bewildering; gaṅgā-tīre — on the bank of the Ganges; lañā — taking; āilā — brought; yamunā — the river Yamunā; baliyā — informing.

First of all, Lord Nityānanda bewildered Śrī Caitanya Mahāprabhu by bringing Him along the banks of the Ganges, saying that it was the river Yamunā.

« Previous Next »