No edit permissions for English

Text 161

ei saba artha prabhu svarūpera sane
rātri-dine ghare vasi’ kare āsvādane

ei saba — all these; artha — meanings; prabhu — Śrī Caitanya Mahāprabhu; svarūpera sane — with Svarūpa Dāmodara; rātri-dine — both day and night; ghare vasi’ — sitting within His room; kare — does; āsvādane — taste.

Śrī Caitanya Mahāprabhu would sit in His room with Svarūpa Dāmodara and taste the topics of these verses day and night.

« Previous Next »