No edit permissions for English

Text 71

kabhu advaite nācāya, kabhu nityānande
kabhu haridāse nācāya, kabhu acyutānande

kabhu — sometimes; advaite — Advaita Ācārya; nācāya — made dance; kabhu nityānande — sometimes Nityānanda Prabhu; kabhu haridāse nācāya — sometimes made Haridāsa Ṭhākura dance; kabhu — sometimes; acyutānande — Acyutānanda.

By chanting and dancing, Śrī Caitanya Mahāprabhu induced Advaita Ācārya to dance. Sometimes He induced Nityānanda Prabhu, Haridāsa Ṭhākura and Acyutānanda to dance.

« Previous Next »