No edit permissions for English

Text 231

ebe yadi mahāprabhu ‘śāntipura’ āilā
śuniyā pitāre raghunātha nivedilā

ebe — now; yadi — when; mahāprabhu — Śrī Caitanya Mahāprabhu; śāntipura — to Śāntipura; āilā — came; śuniyā — hearing; pitāre — unto his father; raghunātha — Raghunātha dāsa; nivedilā — submitted.

When Raghunātha dāsa learned that Śrī Caitanya Mahāprabhu had arrived at Śāntipura, he submitted a request to his father.

« Previous Next »