No edit permissions for English

Text 75

krama kari’ kahe prabhu ‘vaiṣṇava’-lakṣaṇa
‘vaiṣṇava’, ‘vaiṣṇavatara’, āra ‘vaiṣṇavatama’

krama kari’ — dividing according to grades; kahe prabhu — Śrī Caitanya Mahāprabhu spoke; vaiṣṇava-lakṣaṇa — the symptoms of Vaiṣṇavas; vaiṣṇava — the ordinary Vaiṣṇava (the positive platform); vaiṣṇava-tara — the better Vaiṣṇava (the comparative platform); āra — and; vaiṣṇava-tama — the best Vaiṣṇava (the superlative platform).

In this way, Śrī Caitanya Mahāprabhu taught the distinctions between different types of Vaiṣṇavas — the Vaiṣṇava, Vaiṣṇavatara and Vaiṣṇavatama. He thus successively explained all the symptoms of a Vaiṣṇava to the inhabitants of Kulīna-grāma.

« Previous Next »