No edit permissions for English

Text 176

bhikṣā lāgi’ bhaṭṭācārye karāilā randhana
tabe mahāprabhu hāsi’ balilā vacana

bhikṣā lāgi’ — for lunch; bhaṭṭācārye — Balabhadra Bhaṭṭācārya; karāilā randhana — made to cook; tabe — at that time; mahāprabhu — Śrī Caitanya Mahāprabhu; hāsi’ — smiling; balilā vacana — said these words.

He asked Balabhadra Bhaṭṭācārya to cook Śrī Caitanya Mahāprabhu’s lunch. At that time the Lord, smiling, spoke as follows.

« Previous Next »