No edit permissions for English

Text 16

tāhāṅ yaiche kailā prabhu sannyāsīra nistāra
pañca-tattvākhyāne tāhā kariyāchi vistāra

tāhāṅ — there; yaiche — how; kailā — performed; prabhu — Śrī Caitanya Mahāprabhu; sannyāsīra — of the Māyāvādī sannyāsīs; nistāra — deliverance; pañca-tattva-ākhyāne — in describing the glories of the Pañca-tattva (Śrī Kṛṣṇa Caitanya, Prabhu Nityānanda, Śrī Advaita, Gadādhara and Śrīvāsa); tāhā — that subject matter; kariyāchi vistāra — have described elaborately.

I have already described Śrī Caitanya Mahāprabhu’s deliverance of the Māyāvādī sannyāsīs in the seventh chapter of the Ādi-līlā, when I described the glories of the Pañca-tattva — Śrī Caitanya Mahāprabhu, Śrī Nityānanda Prabhu, Advaita Prabhu, Gadādhara Prabhu and Śrīvāsa.

« Previous Next »