No edit permissions for English

Text 197

tabe yadi mahāprabhu vārāṇasī āilā
tāṅre mili’ rāya āpana-vṛttānta kahilā

tabe — at this moment; yadi — when; mahāprabhu — Śrī Caitanya Mahāprabhu; vārāṇasī āilā — came to Vārāṇasī; tāṅre mili’ — meeting Him; rāya — Subuddhi Rāya; āpana-vṛttānta kahilā — explained his personal situation.

In his state of perplexity, Subuddhi Rāya met Śrī Caitanya Mahāprabhu when the Lord was at Vārāṇasī. Subuddhi Rāya explained his position and asked Śrī Caitanya Mahāprabhu what he should do.

« Previous Next »