No edit permissions for English

Text 224

āṭhāranālāte āsi’ bhaṭṭācārya brāhmaṇe
pāṭhāñā bolāilā nija-bhakta-gaṇe

āṭhāranālāte — to a place near Jagannātha Purī named Āṭhāranālā; āsi’ — coming; bhaṭṭācārya brāhmaṇe — the brāhmaṇa known as Balabhadra Bhaṭṭācārya; pāṭhāñā — sending; bolāilā — called for; nija-bhakta-gaṇe — His own personal associates.

When Śrī Caitanya Mahāprabhu arrived at a place known as Āṭhāranālā, near Jagannātha Purī, He sent Balabhadra Bhaṭṭācārya to call for His devotees.

« Previous Next »