No edit permissions for English

Text 23

prakāśānandera śiṣya eka tāṅhāra samāna
sabhā-madhye kahe prabhura kariyā sammāna

prakāśānandera śiṣya eka — one of the disciples of Prakāśānanda Sarasvatī; tāṅhāra samāna — equal in learning with Prakāśānanda Sarasvatī; sabhā-madhye — in the assembly of the sannyāsīs; kahe — explains; prabhura kariyā sammāna — respecting Śrī Caitanya Mahāprabhu seriously.

One of the disciples of Prakāśānanda Sarasvatī, who was as learned as his guru, began to speak in that assembly, offering all respects to Śrī Caitanya Mahāprabhu.

« Previous Next »