No edit permissions for English

Text 99

yathā rādhā priyā viṣṇos
tasyāḥ kuṇḍaṁ priyaṁ tathā
sarva-gopīṣu saivaikā
viṣṇor atyanta-vallabhā

yathā — just as; rādhā — Śrīmatī Rādhārāṇī; priyā — very dear; viṣṇoḥ — to Lord Kṛṣṇa; tasyāḥ — Her; kuṇḍam — bathing place; priyam — very dear; tathā — so also; sarva-gopīṣu — among all the gopīs; sā — She; eva — certainly; ekā — alone; viṣṇoḥ — of Lord Kṛṣṇa; atyanta-vallabhā — very dear.

‘Just as Śrīmatī Rādhārāṇī is most dear to Śrī Kṛṣṇa, Her bathing place [Rādhā-kuṇḍa] is also dear to Him. Among all the gopīs, Śrīmatī Rādhārāṇī is supermost and very dear to Lord Kṛṣṇa.’

This verse is from the Padma Purāṇa and is included in the Laghu-bhāgavatāmṛta (2.1.45), by Śrīla Rūpa Gosvāmī. It also appears in the Ādi-līlā, chapter four, verse 215, and again in the Madhya-līlā, chapter eighteen, verse 8.

« Previous Next »