No edit permissions for English

Text 243

dina-dui tāhāṅ kari’ kīrtana-nartana
payasvinī āsiyā dekhe śaṅkara nārāyaṇa

dina-dui — two days; tāhāṅ — there; kari’ — performing; kīrtana-nartana — chanting and dancing; payasvinī āsiyā — coming to the bank of the Payasvinī River; dekhe — sees; śaṅkara nārāyaṇa — the temple of Śaṅkara-nārāyaṇa.

Śrī Caitanya Mahāprabhu chanted and danced at Śrī Janārdana for two days. He then went to the bank of the Payasvinī River and visited the temple of Śaṅkara-nārāyaṇa.

« Previous Next »