No edit permissions for Español
Text 58
‘pradyumna brahmacārī’ tāṅra āge nāma chila
‘nṛsiṁhānanda’ nāma prabhu pāche ta’ rākhila
pradyumna brahmacārī—Pradyumna Brahmacārī; tāṅra—su; āge—previamente; nāma—nombre; chila—era; nṛsiṁhānanda—Nṛsiṁhānanda; nāma—el nombre; prabhu—el Señor; pāche—luego; ta’—ciertamente; rākhila—conservó.
El anteriormente llamado Pradyumna Brahmacārī recibió de Śrī Caitanya Mahāprabhu el nombre de Nṛsiṁhānanda Brahmacārī.