No edit permissions for Čeština

Text 58

‘pradyumna brahmacārī’ tāṅra āge nāma chila
‘nṛsiṁhānanda’ nāma prabhu pāche ta’ rākhila

pradyumna brahmacārī – Pradyumna Brahmacārī; tāṅra – jeho; āge – předtím; nāma – jméno; chila – bylo; nṛsiṁhānanda – Nṛsiṁhānanda; nāma – jméno; prabhu – Pán; pāche – potom; ta' – jistĕ; rākhila – ponechal.

Dřívĕjší Pradyumna Brahmacārī dostal od Śrī Caitanyi Mahāprabhua jméno Nṛsiṁhānanda Brahmacārī.

« Previous Next »