No edit permissions for Español

Text 81

vāṇīnātha vasu ādi yata grāmī jana
sabei caitanya-bhṛtya, — caitanya-prāṇadhana

vāṇīnātha vasu—Vāṇīnātha Vasu; ādi—encabezando la lista; yata—todos; grāmī—de la aldea; jana—habitantes; sabei—todos ellos; caitanya-bhṛtya—sirvientes de Śrī Caitanya Mahāprabhu; caitanya-prāṇa-dhana—Śrī Caitanya Mahāprabhu era su alma y su vida.

Todos los habitantes de Kulīna-grāma, encabezados por Vāṇīnātha Vasu, eran sirvientes de Śrī Caitanya, que era su única vida y riqueza.

« Previous Next »