No edit permissions for Español
Text 18
śrī-mādhava ghoṣa — mukhya kīrtanīyā-gaṇe
nityānanda-prabhu nṛtya kare yāṅra gāne
śrī-mādhava ghoṣa—Śrī Mādhava Ghoṣa; mukhya—principal; kīrtanīyāgaṇe—entre los dirigentes de saṅkīrtana;nityānanda—Nityānanda Prabhu; nṛtya—baile; kare—hace; yāṅra—del cual; gāne—en canción.
Śrī Mādhava Ghoṣa era uno de los principales dirigentes de kīrtana. Mientras cantaba, Nityānanda Prabhu bailaba.