No edit permissions for Español

Text 54

vṛndāvana-dāsa — nārāyaṇīra nandana
‘caitanya-maṅgala’ yeṅho karila racana


vṛndāvana-dāsa—Śrīla Vṛndāvana dāsa Ṭhākura; nārāyaṇīra nandana—hijo de Nārāyaṇī; caitanya-maṅgala—el libro llamado Caitanya-maṅgala; yeṅho—quien; karila—hizo; racana—composición.


Vṛndāvana dāsa Ṭhākura, el hijo de Śrīmatī Nārāyaṇī, compuso el Śrī Caitanya- maṅgala [posteriormente llamado Śrī Caitanya-bhāgavata].

« Previous Next »