No edit permissions for Español

Text 24

nānā mantra paḍena ācārya, nā haya cetana
ācāryera duḥkhe vaiṣṇava karena krandana


nānā—diversos; mantra—himnos; paḍena—canta; ācārya—Advaita Ācārya; nā—no; haya—se volvió; cetana—consciente; ācāryera—de Advaita Ācārya; duḥkhe—lleno de aflicción; vaiṣṇava—todos los vaiṣṇavas; karena—hacen; krandana—lloran.


Advaita Ācārya cantó diversos mantras, pero Gopāla no volvía en sí. Todos los vaiṣṇavas allí presentes lloraban de pena viéndole en aquel estado.

« Previous Next »