No edit permissions for Español

Text 46

eta śuni’ mahāprabhu hāsite lāgilā
bolāiyā kamalākānte prasanna ha-ilā


eta śuni’—escuchando así; mahāprabhu—Śrī Caitanya Mahāprabhu; hāsite—a reír; lāgilā—empezó; bolāiyā—llamando; kamalākānte—a Kamalākānta; prasanna—satisfecho; ha-ilā—Se puso.


Al oír esto, Śrī Caitanya Mahāprabhu rió satisfecho, y llamó inmediatamente a Kamalākānta Viśvāsa.

« Previous Next »