No edit permissions for Español

Text 67

ihāra madhye mālī pāche kona śākhā-gaṇa
nā māne caitanya-mālī durdaiva kāraṇa


ihāra—de ellos; madhye—en el interior; mālī—el jardinero; pāche—posteriormente; kona—algunas; śākhā-gaṇa—ramas; nā—no; māne—acepta; caitanya-mālī—el jardinero Śrī Caitanya; durdaiva—desdichada; kāraṇa—razón.


Tras la partida de Śrī Caitanya Mahāprabhu, algunas de las ramas, por razones desdichadas, se desviaron de Su camino.

« Previous Next »