No edit permissions for Español

Text 90

paṇḍitera gaṇa saba, — bhāgavata dhanya
prāṇa-vallabha — sabāra śrī-kṛṣṇa-caitanya


paṇḍitera—de Gadādhara Paṇḍita; gaṇa—seguidores; saba—todos; bhāgavata dhanya—devotos gloriosos; prāṇa-vallabha—el corazón y el alma; sabāra—de todos ellos; śrī-kṛṣṇa-caitanya—el Señor Śrī Caitanya Mahāprabhu.


A todos los seguidores de Gadādhara Paṇḍita se les considera grandes devotos, porque, para ellos, el Señor Śrī Caitanya Mahāprabhu es su alma y su vida.

« Previous Next »