No edit permissions for Español
Text 63
prabhura āvirbhāva-pūrve yata vaiṣṇava-gaṇa
advaita-ācāryera sthāne karena gamana
prabhura—del Señor; āvirbhāva—advenimiento; pūrve—antes; yata—todos; vaiṣṇava-gaṇa—devotos; advaita-ācāryera—de Advaita Ācārya; sthāne—lugar; karena—hacen; gamana—van.
Antes del advenimiento de Śrī Caitanya Mahāprabhu, todos los devotos de Navadvīpa solían reunirse en casa de Advaita Ācārya.