No edit permissions for Čeština

Text 63

prabhura āvirbhāva-pūrve yata vaiṣṇava-gaṇa
advaita-ācāryera sthāne karena gamana

prabhura – Pána; āvirbhāva – zjevením; pūrve – před; yata – všichni; vaiṣṇava-gaṇa – oddaní; advaita-ācāryera – Advaity Ācāryi; sthāne – místo; karena – činí; gamana – chození.

Všichni oddaní z Navadvípu se před zjevením Pána Caitanyi Mahāprabhua scházeli v domĕ Advaity Ācāryi.

« Previous Next »