No edit permissions for Español

Text 101

bhavabhūti, jayadeva, āra kālidāsa
tāṅ-sabāra kavitve āche doṣera prakāśa


bhavabhūti—Bhavabhūti; jayadeva—Jayadeva; āra—y; kālidāsa—Kālidāsa; tāṅ-sabāra—de todos ellos; kavitve—en la fuerza poética; āche—hay; doṣera—de defectos; prakāśa—manifestación.


«Hasta en las composiciones de grandes poetas como Bhavabhūti, Jayadeva o Kālidāsa se encuentran muchos ejemplos de defectos.

« Previous Next »