No edit permissions for Español

Text 227

eka dina śrīvāsera mandire gosāñi
nityānanda-saṅge nṛtya kare dui bhāi


eka dina—un día; śrīvāsera—de Śrīvāsa Ṭhākura; mandire—en la casa; gosāñi—el Señor Caitanya Mahāprabu; nityânanda—Śrī Nityānanda; saṅge—acompañado por; nṛtya—baile; kare—llevaban a cabo; dui—dos; bhāi—hermanos.


Un día, los dos hermanos, Śrī Nityānanda Prabhu y Śrī Caitanya Mahāprabhu, estaban bailando en la santa casa de Śrīvāsa Ṭhākura.

« Previous Next »