No edit permissions for Español

Text 277

gopī-bhāva yāte prabhu dhariyāche ekānta
vrajendra-nandane māne āpanāra kānta


gopī-bhāva—los sentimientos de las gopīs; yāte—en el cual; prabhu—el Señor; dhariyāche—adoptó; ekānta—positivamente; vrajendra-nandane—Śrī Kṛṣṇa; māne—ellas aceptaron; āpanāra—propio; kānta—amante.


Śrī Caitanya Mahāprabhu adoptó los sentimientos de las gopīs, las cuales aceptan a Vrajendra-nandana, Śrī Kṛṣṇa, como amante.

« Previous Next »