No edit permissions for Español

Text 296

vātsalya, dāsya, sakhya — tina bhāvamaya
sei nityānanda — kṛṣṇa-caitanya-sahāya


vātsalya—paternidad; dāsya—servidumbre; sakhya—fraternidad; tina—tres; bhāva-maya—éxtasis emocionales; sei—esa persona; nityānanda—Nityānanda Prabhu; kṛṣṇa-caitanya—del Señor Caitanya Mahāprabhu; sahāya—el asistente.


Śrī Nityānanda Prabhu siente siempre las emociones extáticas de paternidad, servidumbre y amistad. Él siempre asiste a Śrī Caitanya Mahāprabhu de esa manera.

« Previous Next »