No edit permissions for Español

Text 82

upa-purāṇeha śuni śrī-kṛṣṇa-vacana
kṛpā kari vyāsa prati kariyāchena kathana

upa-purāṇeha—en los Upapurāṇas; śuni—escuchamos; śrī-kṛṣṇa-vacana—las palabras del Señor Kṛṣṇa; kṛpā kari—teniendo misericordia; vyāsa prati—por Vyāsadeva; kariyāchena—Él hizo; kathana—hablando.

En los Upapurāṇas oímos que Śrī Kṛṣṇa muestra Su misericordia a Vyāsadeva al hablarle como sigue.

« Previous Next »