No edit permissions for Español
Text 218
kṛṣṇera vallabhā rādhā kṛṣṇa-prāṇa-dhana
tāṅhā vinu sukha-hetu nahe gopī-gaṇa
kṛṣṇera—de Śrī Kṛṣṇa; vallabhā—bienamada; rādhā—Śrīmatī Rādhārāṇī; kṛṣṇa-prāṇa-dhana—la riqueza de la vida de Śrī Kṛṣṇa; tāṅhā—Su (de Ella); vinu—sin; sukha-hetu—causa de felicidad; nahe—no son; gopī-gaṇa—las gopīs.
Rādhā es la consorte bienamada de Kṛṣṇa, y es la riqueza de Su vida. Sin Ella, las gopīs no pueden complacerle.