No edit permissions for Čeština

Text 218

kṛṣṇera vallabhā rādhā kṛṣṇa-prāṇa-dhana
tāṅhā vinu sukha-hetu nahe gopī-gaṇa

kṛṣṇera – Pána Kṛṣṇy; vallabhā – milovaná; rādhā – Śrīmatī Rādhārāṇī; kṛṣṇa-prāṇa-dhana – bohatství života Pána Kṛṣṇy; tāṅhā – Ní; vinu – bez; sukha-hetu – příčiny štĕstí; nahe – nejsou; gopī-gaṇagopī.

Rādhā je milovanou společnicí Kṛṣṇy a bohatstvím Jeho života. Bez Ní Jej gopī nemohou potĕšit.

« Previous Next »