No edit permissions for Español

Text 91

sei ta’ puruṣa yāṅra ‘aṁśa’ dhare nāma
caitanyera saṅge sei nityānanda-rāma

sei ta’—esa; puruṣa—Persona Suprema; yāṅra—de quien; aṁśa—como parte; dhare nāma—se Le conoce; caitanyera saṅge—con Śrī Caitanya Mahāprabhu; sei—ese; nityānanda-rāma—Śrī Nityānanda o Balarāma.

A ese Mahā-puruṣa [Kāraṇodakaśāyī Viṣṇu] se Le conoce como parte plenaria de Él, Śrī Nityānanda Balarāma, el compañero preferido de Śrī Caitanya.

« Previous Next »