No edit permissions for Español

Text 89

tāṅra avatāra eka śrī-saṅkarṣaṇa
bhakta bali’ abhimāna kare sarva-kṣaṇa

tāṅra avatāra—Su encarnación; eka—una; śrī-saṅkarṣaṇa—Śrī Saṅkarṣaṇa; bhakta bali’—como devoto; abhimāna—noción; kare—hace; sarva-kṣaṇa—siempre.

El Señor Saṅkarṣaṇa, que es una de Sus encarnaciones, Se considera siempre a Sí mismo un devoto.

« Previous Next »